Declension table of ?sampūraka

Deva

MasculineSingularDualPlural
Nominativesampūrakaḥ sampūrakau sampūrakāḥ
Vocativesampūraka sampūrakau sampūrakāḥ
Accusativesampūrakam sampūrakau sampūrakān
Instrumentalsampūrakeṇa sampūrakābhyām sampūrakaiḥ sampūrakebhiḥ
Dativesampūrakāya sampūrakābhyām sampūrakebhyaḥ
Ablativesampūrakāt sampūrakābhyām sampūrakebhyaḥ
Genitivesampūrakasya sampūrakayoḥ sampūrakāṇām
Locativesampūrake sampūrakayoḥ sampūrakeṣu

Compound sampūraka -

Adverb -sampūrakam -sampūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria