Declension table of ?sampūraṇīyā

Deva

FeminineSingularDualPlural
Nominativesampūraṇīyā sampūraṇīye sampūraṇīyāḥ
Vocativesampūraṇīye sampūraṇīye sampūraṇīyāḥ
Accusativesampūraṇīyām sampūraṇīye sampūraṇīyāḥ
Instrumentalsampūraṇīyayā sampūraṇīyābhyām sampūraṇīyābhiḥ
Dativesampūraṇīyāyai sampūraṇīyābhyām sampūraṇīyābhyaḥ
Ablativesampūraṇīyāyāḥ sampūraṇīyābhyām sampūraṇīyābhyaḥ
Genitivesampūraṇīyāyāḥ sampūraṇīyayoḥ sampūraṇīyānām
Locativesampūraṇīyāyām sampūraṇīyayoḥ sampūraṇīyāsu

Adverb -sampūraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria