Declension table of ?sampūraṇīya

Deva

MasculineSingularDualPlural
Nominativesampūraṇīyaḥ sampūraṇīyau sampūraṇīyāḥ
Vocativesampūraṇīya sampūraṇīyau sampūraṇīyāḥ
Accusativesampūraṇīyam sampūraṇīyau sampūraṇīyān
Instrumentalsampūraṇīyena sampūraṇīyābhyām sampūraṇīyaiḥ sampūraṇīyebhiḥ
Dativesampūraṇīyāya sampūraṇīyābhyām sampūraṇīyebhyaḥ
Ablativesampūraṇīyāt sampūraṇīyābhyām sampūraṇīyebhyaḥ
Genitivesampūraṇīyasya sampūraṇīyayoḥ sampūraṇīyānām
Locativesampūraṇīye sampūraṇīyayoḥ sampūraṇīyeṣu

Compound sampūraṇīya -

Adverb -sampūraṇīyam -sampūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria