Declension table of ?sampūrṇavrata

Deva

NeuterSingularDualPlural
Nominativesampūrṇavratam sampūrṇavrate sampūrṇavratāni
Vocativesampūrṇavrata sampūrṇavrate sampūrṇavratāni
Accusativesampūrṇavratam sampūrṇavrate sampūrṇavratāni
Instrumentalsampūrṇavratena sampūrṇavratābhyām sampūrṇavrataiḥ
Dativesampūrṇavratāya sampūrṇavratābhyām sampūrṇavratebhyaḥ
Ablativesampūrṇavratāt sampūrṇavratābhyām sampūrṇavratebhyaḥ
Genitivesampūrṇavratasya sampūrṇavratayoḥ sampūrṇavratānām
Locativesampūrṇavrate sampūrṇavratayoḥ sampūrṇavrateṣu

Compound sampūrṇavrata -

Adverb -sampūrṇavratam -sampūrṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria