Declension table of sampūrṇavrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampūrṇavratam | sampūrṇavrate | sampūrṇavratāni |
Vocative | sampūrṇavrata | sampūrṇavrate | sampūrṇavratāni |
Accusative | sampūrṇavratam | sampūrṇavrate | sampūrṇavratāni |
Instrumental | sampūrṇavratena | sampūrṇavratābhyām | sampūrṇavrataiḥ |
Dative | sampūrṇavratāya | sampūrṇavratābhyām | sampūrṇavratebhyaḥ |
Ablative | sampūrṇavratāt | sampūrṇavratābhyām | sampūrṇavratebhyaḥ |
Genitive | sampūrṇavratasya | sampūrṇavratayoḥ | sampūrṇavratānām |
Locative | sampūrṇavrate | sampūrṇavratayoḥ | sampūrṇavrateṣu |