Declension table of ?sampūrṇavidyā

Deva

FeminineSingularDualPlural
Nominativesampūrṇavidyā sampūrṇavidye sampūrṇavidyāḥ
Vocativesampūrṇavidye sampūrṇavidye sampūrṇavidyāḥ
Accusativesampūrṇavidyām sampūrṇavidye sampūrṇavidyāḥ
Instrumentalsampūrṇavidyayā sampūrṇavidyābhyām sampūrṇavidyābhiḥ
Dativesampūrṇavidyāyai sampūrṇavidyābhyām sampūrṇavidyābhyaḥ
Ablativesampūrṇavidyāyāḥ sampūrṇavidyābhyām sampūrṇavidyābhyaḥ
Genitivesampūrṇavidyāyāḥ sampūrṇavidyayoḥ sampūrṇavidyānām
Locativesampūrṇavidyāyām sampūrṇavidyayoḥ sampūrṇavidyāsu

Adverb -sampūrṇavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria