Declension table of ?sampūrṇavidya

Deva

NeuterSingularDualPlural
Nominativesampūrṇavidyam sampūrṇavidye sampūrṇavidyāni
Vocativesampūrṇavidya sampūrṇavidye sampūrṇavidyāni
Accusativesampūrṇavidyam sampūrṇavidye sampūrṇavidyāni
Instrumentalsampūrṇavidyena sampūrṇavidyābhyām sampūrṇavidyaiḥ
Dativesampūrṇavidyāya sampūrṇavidyābhyām sampūrṇavidyebhyaḥ
Ablativesampūrṇavidyāt sampūrṇavidyābhyām sampūrṇavidyebhyaḥ
Genitivesampūrṇavidyasya sampūrṇavidyayoḥ sampūrṇavidyānām
Locativesampūrṇavidye sampūrṇavidyayoḥ sampūrṇavidyeṣu

Compound sampūrṇavidya -

Adverb -sampūrṇavidyam -sampūrṇavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria