Declension table of ?sampūrṇatarā

Deva

FeminineSingularDualPlural
Nominativesampūrṇatarā sampūrṇatare sampūrṇatarāḥ
Vocativesampūrṇatare sampūrṇatare sampūrṇatarāḥ
Accusativesampūrṇatarām sampūrṇatare sampūrṇatarāḥ
Instrumentalsampūrṇatarayā sampūrṇatarābhyām sampūrṇatarābhiḥ
Dativesampūrṇatarāyai sampūrṇatarābhyām sampūrṇatarābhyaḥ
Ablativesampūrṇatarāyāḥ sampūrṇatarābhyām sampūrṇatarābhyaḥ
Genitivesampūrṇatarāyāḥ sampūrṇatarayoḥ sampūrṇatarāṇām
Locativesampūrṇatarāyām sampūrṇatarayoḥ sampūrṇatarāsu

Adverb -sampūrṇataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria