Declension table of ?sampūrṇaspṛhatā

Deva

FeminineSingularDualPlural
Nominativesampūrṇaspṛhatā sampūrṇaspṛhate sampūrṇaspṛhatāḥ
Vocativesampūrṇaspṛhate sampūrṇaspṛhate sampūrṇaspṛhatāḥ
Accusativesampūrṇaspṛhatām sampūrṇaspṛhate sampūrṇaspṛhatāḥ
Instrumentalsampūrṇaspṛhatayā sampūrṇaspṛhatābhyām sampūrṇaspṛhatābhiḥ
Dativesampūrṇaspṛhatāyai sampūrṇaspṛhatābhyām sampūrṇaspṛhatābhyaḥ
Ablativesampūrṇaspṛhatāyāḥ sampūrṇaspṛhatābhyām sampūrṇaspṛhatābhyaḥ
Genitivesampūrṇaspṛhatāyāḥ sampūrṇaspṛhatayoḥ sampūrṇaspṛhatānām
Locativesampūrṇaspṛhatāyām sampūrṇaspṛhatayoḥ sampūrṇaspṛhatāsu

Adverb -sampūrṇaspṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria