Declension table of ?sampūrṇaspṛha

Deva

NeuterSingularDualPlural
Nominativesampūrṇaspṛham sampūrṇaspṛhe sampūrṇaspṛhāṇi
Vocativesampūrṇaspṛha sampūrṇaspṛhe sampūrṇaspṛhāṇi
Accusativesampūrṇaspṛham sampūrṇaspṛhe sampūrṇaspṛhāṇi
Instrumentalsampūrṇaspṛheṇa sampūrṇaspṛhābhyām sampūrṇaspṛhaiḥ
Dativesampūrṇaspṛhāya sampūrṇaspṛhābhyām sampūrṇaspṛhebhyaḥ
Ablativesampūrṇaspṛhāt sampūrṇaspṛhābhyām sampūrṇaspṛhebhyaḥ
Genitivesampūrṇaspṛhasya sampūrṇaspṛhayoḥ sampūrṇaspṛhāṇām
Locativesampūrṇaspṛhe sampūrṇaspṛhayoḥ sampūrṇaspṛheṣu

Compound sampūrṇaspṛha -

Adverb -sampūrṇaspṛham -sampūrṇaspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria