Declension table of ?sampūrṇaspṛha

Deva

MasculineSingularDualPlural
Nominativesampūrṇaspṛhaḥ sampūrṇaspṛhau sampūrṇaspṛhāḥ
Vocativesampūrṇaspṛha sampūrṇaspṛhau sampūrṇaspṛhāḥ
Accusativesampūrṇaspṛham sampūrṇaspṛhau sampūrṇaspṛhān
Instrumentalsampūrṇaspṛheṇa sampūrṇaspṛhābhyām sampūrṇaspṛhaiḥ sampūrṇaspṛhebhiḥ
Dativesampūrṇaspṛhāya sampūrṇaspṛhābhyām sampūrṇaspṛhebhyaḥ
Ablativesampūrṇaspṛhāt sampūrṇaspṛhābhyām sampūrṇaspṛhebhyaḥ
Genitivesampūrṇaspṛhasya sampūrṇaspṛhayoḥ sampūrṇaspṛhāṇām
Locativesampūrṇaspṛhe sampūrṇaspṛhayoḥ sampūrṇaspṛheṣu

Compound sampūrṇaspṛha -

Adverb -sampūrṇaspṛham -sampūrṇaspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria