Declension table of sampūrṇasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampūrṇasaṃhitā | sampūrṇasaṃhite | sampūrṇasaṃhitāḥ |
Vocative | sampūrṇasaṃhite | sampūrṇasaṃhite | sampūrṇasaṃhitāḥ |
Accusative | sampūrṇasaṃhitām | sampūrṇasaṃhite | sampūrṇasaṃhitāḥ |
Instrumental | sampūrṇasaṃhitayā | sampūrṇasaṃhitābhyām | sampūrṇasaṃhitābhiḥ |
Dative | sampūrṇasaṃhitāyai | sampūrṇasaṃhitābhyām | sampūrṇasaṃhitābhyaḥ |
Ablative | sampūrṇasaṃhitāyāḥ | sampūrṇasaṃhitābhyām | sampūrṇasaṃhitābhyaḥ |
Genitive | sampūrṇasaṃhitāyāḥ | sampūrṇasaṃhitayoḥ | sampūrṇasaṃhitānām |
Locative | sampūrṇasaṃhitāyām | sampūrṇasaṃhitayoḥ | sampūrṇasaṃhitāsu |