Declension table of ?sampūrṇasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesampūrṇasaṃhitā sampūrṇasaṃhite sampūrṇasaṃhitāḥ
Vocativesampūrṇasaṃhite sampūrṇasaṃhite sampūrṇasaṃhitāḥ
Accusativesampūrṇasaṃhitām sampūrṇasaṃhite sampūrṇasaṃhitāḥ
Instrumentalsampūrṇasaṃhitayā sampūrṇasaṃhitābhyām sampūrṇasaṃhitābhiḥ
Dativesampūrṇasaṃhitāyai sampūrṇasaṃhitābhyām sampūrṇasaṃhitābhyaḥ
Ablativesampūrṇasaṃhitāyāḥ sampūrṇasaṃhitābhyām sampūrṇasaṃhitābhyaḥ
Genitivesampūrṇasaṃhitāyāḥ sampūrṇasaṃhitayoḥ sampūrṇasaṃhitānām
Locativesampūrṇasaṃhitāyām sampūrṇasaṃhitayoḥ sampūrṇasaṃhitāsu

Adverb -sampūrṇasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria