Declension table of ?sampūrṇapuṇyamahimanā

Deva

FeminineSingularDualPlural
Nominativesampūrṇapuṇyamahimanā sampūrṇapuṇyamahimane sampūrṇapuṇyamahimanāḥ
Vocativesampūrṇapuṇyamahimane sampūrṇapuṇyamahimane sampūrṇapuṇyamahimanāḥ
Accusativesampūrṇapuṇyamahimanām sampūrṇapuṇyamahimane sampūrṇapuṇyamahimanāḥ
Instrumentalsampūrṇapuṇyamahimanayā sampūrṇapuṇyamahimanābhyām sampūrṇapuṇyamahimanābhiḥ
Dativesampūrṇapuṇyamahimanāyai sampūrṇapuṇyamahimanābhyām sampūrṇapuṇyamahimanābhyaḥ
Ablativesampūrṇapuṇyamahimanāyāḥ sampūrṇapuṇyamahimanābhyām sampūrṇapuṇyamahimanābhyaḥ
Genitivesampūrṇapuṇyamahimanāyāḥ sampūrṇapuṇyamahimanayoḥ sampūrṇapuṇyamahimanānām
Locativesampūrṇapuṇyamahimanāyām sampūrṇapuṇyamahimanayoḥ sampūrṇapuṇyamahimanāsu

Adverb -sampūrṇapuṇyamahimanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria