Declension table of ?sampūrṇapuṇyamahiman

Deva

NeuterSingularDualPlural
Nominativesampūrṇapuṇyamahima sampūrṇapuṇyamahimnī sampūrṇapuṇyamahimāni
Vocativesampūrṇapuṇyamahiman sampūrṇapuṇyamahima sampūrṇapuṇyamahimnī sampūrṇapuṇyamahimāni
Accusativesampūrṇapuṇyamahima sampūrṇapuṇyamahimnī sampūrṇapuṇyamahimāni
Instrumentalsampūrṇapuṇyamahimnā sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhiḥ
Dativesampūrṇapuṇyamahimne sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhyaḥ
Ablativesampūrṇapuṇyamahimnaḥ sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhyaḥ
Genitivesampūrṇapuṇyamahimnaḥ sampūrṇapuṇyamahimnoḥ sampūrṇapuṇyamahimnām
Locativesampūrṇapuṇyamahimni sampūrṇapuṇyamahimani sampūrṇapuṇyamahimnoḥ sampūrṇapuṇyamahimasu

Compound sampūrṇapuṇyamahima -

Adverb -sampūrṇapuṇyamahima -sampūrṇapuṇyamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria