Declension table of ?sampūrṇapuṇyamahiman

Deva

MasculineSingularDualPlural
Nominativesampūrṇapuṇyamahimā sampūrṇapuṇyamahimānau sampūrṇapuṇyamahimānaḥ
Vocativesampūrṇapuṇyamahiman sampūrṇapuṇyamahimānau sampūrṇapuṇyamahimānaḥ
Accusativesampūrṇapuṇyamahimānam sampūrṇapuṇyamahimānau sampūrṇapuṇyamahimnaḥ
Instrumentalsampūrṇapuṇyamahimnā sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhiḥ
Dativesampūrṇapuṇyamahimne sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhyaḥ
Ablativesampūrṇapuṇyamahimnaḥ sampūrṇapuṇyamahimabhyām sampūrṇapuṇyamahimabhyaḥ
Genitivesampūrṇapuṇyamahimnaḥ sampūrṇapuṇyamahimnoḥ sampūrṇapuṇyamahimnām
Locativesampūrṇapuṇyamahimni sampūrṇapuṇyamahimani sampūrṇapuṇyamahimnoḥ sampūrṇapuṇyamahimasu

Compound sampūrṇapuṇyamahima -

Adverb -sampūrṇapuṇyamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria