Declension table of ?sampūrṇaphalabhājā

Deva

FeminineSingularDualPlural
Nominativesampūrṇaphalabhājā sampūrṇaphalabhāje sampūrṇaphalabhājāḥ
Vocativesampūrṇaphalabhāje sampūrṇaphalabhāje sampūrṇaphalabhājāḥ
Accusativesampūrṇaphalabhājām sampūrṇaphalabhāje sampūrṇaphalabhājāḥ
Instrumentalsampūrṇaphalabhājayā sampūrṇaphalabhājābhyām sampūrṇaphalabhājābhiḥ
Dativesampūrṇaphalabhājāyai sampūrṇaphalabhājābhyām sampūrṇaphalabhājābhyaḥ
Ablativesampūrṇaphalabhājāyāḥ sampūrṇaphalabhājābhyām sampūrṇaphalabhājābhyaḥ
Genitivesampūrṇaphalabhājāyāḥ sampūrṇaphalabhājayoḥ sampūrṇaphalabhājānām
Locativesampūrṇaphalabhājāyām sampūrṇaphalabhājayoḥ sampūrṇaphalabhājāsu

Adverb -sampūrṇaphalabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria