Declension table of ?sampūrṇaphalabhāj

Deva

NeuterSingularDualPlural
Nominativesampūrṇaphalabhāk sampūrṇaphalabhājī sampūrṇaphalabhāñji
Vocativesampūrṇaphalabhāk sampūrṇaphalabhājī sampūrṇaphalabhāñji
Accusativesampūrṇaphalabhāk sampūrṇaphalabhājī sampūrṇaphalabhāñji
Instrumentalsampūrṇaphalabhājā sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhiḥ
Dativesampūrṇaphalabhāje sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhyaḥ
Ablativesampūrṇaphalabhājaḥ sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhyaḥ
Genitivesampūrṇaphalabhājaḥ sampūrṇaphalabhājoḥ sampūrṇaphalabhājām
Locativesampūrṇaphalabhāji sampūrṇaphalabhājoḥ sampūrṇaphalabhākṣu

Compound sampūrṇaphalabhāk -

Adverb -sampūrṇaphalabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria