Declension table of sampūrṇaphalabhājDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampūrṇaphalabhāk | sampūrṇaphalabhājī | sampūrṇaphalabhāñji |
Vocative | sampūrṇaphalabhāk | sampūrṇaphalabhājī | sampūrṇaphalabhāñji |
Accusative | sampūrṇaphalabhāk | sampūrṇaphalabhājī | sampūrṇaphalabhāñji |
Instrumental | sampūrṇaphalabhājā | sampūrṇaphalabhāgbhyām | sampūrṇaphalabhāgbhiḥ |
Dative | sampūrṇaphalabhāje | sampūrṇaphalabhāgbhyām | sampūrṇaphalabhāgbhyaḥ |
Ablative | sampūrṇaphalabhājaḥ | sampūrṇaphalabhāgbhyām | sampūrṇaphalabhāgbhyaḥ |
Genitive | sampūrṇaphalabhājaḥ | sampūrṇaphalabhājoḥ | sampūrṇaphalabhājām |
Locative | sampūrṇaphalabhāji | sampūrṇaphalabhājoḥ | sampūrṇaphalabhākṣu |