Declension table of ?sampūrṇaphalabhāj

Deva

MasculineSingularDualPlural
Nominativesampūrṇaphalabhāk sampūrṇaphalabhājau sampūrṇaphalabhājaḥ
Vocativesampūrṇaphalabhāk sampūrṇaphalabhājau sampūrṇaphalabhājaḥ
Accusativesampūrṇaphalabhājam sampūrṇaphalabhājau sampūrṇaphalabhājaḥ
Instrumentalsampūrṇaphalabhājā sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhiḥ
Dativesampūrṇaphalabhāje sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhyaḥ
Ablativesampūrṇaphalabhājaḥ sampūrṇaphalabhāgbhyām sampūrṇaphalabhāgbhyaḥ
Genitivesampūrṇaphalabhājaḥ sampūrṇaphalabhājoḥ sampūrṇaphalabhājām
Locativesampūrṇaphalabhāji sampūrṇaphalabhājoḥ sampūrṇaphalabhākṣu

Compound sampūrṇaphalabhāk -

Adverb -sampūrṇaphalabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria