Declension table of ?sampūrṇamūrchā

Deva

FeminineSingularDualPlural
Nominativesampūrṇamūrchā sampūrṇamūrche sampūrṇamūrchāḥ
Vocativesampūrṇamūrche sampūrṇamūrche sampūrṇamūrchāḥ
Accusativesampūrṇamūrchām sampūrṇamūrche sampūrṇamūrchāḥ
Instrumentalsampūrṇamūrchayā sampūrṇamūrchābhyām sampūrṇamūrchābhiḥ
Dativesampūrṇamūrchāyai sampūrṇamūrchābhyām sampūrṇamūrchābhyaḥ
Ablativesampūrṇamūrchāyāḥ sampūrṇamūrchābhyām sampūrṇamūrchābhyaḥ
Genitivesampūrṇamūrchāyāḥ sampūrṇamūrchayoḥ sampūrṇamūrchānām
Locativesampūrṇamūrchāyām sampūrṇamūrchayoḥ sampūrṇamūrchāsu

Adverb -sampūrṇamūrcham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria