Declension table of sampūrṇalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesampūrṇalakṣaṇaḥ sampūrṇalakṣaṇau sampūrṇalakṣaṇāḥ
Vocativesampūrṇalakṣaṇa sampūrṇalakṣaṇau sampūrṇalakṣaṇāḥ
Accusativesampūrṇalakṣaṇam sampūrṇalakṣaṇau sampūrṇalakṣaṇān
Instrumentalsampūrṇalakṣaṇena sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇaiḥ
Dativesampūrṇalakṣaṇāya sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇebhyaḥ
Ablativesampūrṇalakṣaṇāt sampūrṇalakṣaṇābhyām sampūrṇalakṣaṇebhyaḥ
Genitivesampūrṇalakṣaṇasya sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇānām
Locativesampūrṇalakṣaṇe sampūrṇalakṣaṇayoḥ sampūrṇalakṣaṇeṣu

Compound sampūrṇalakṣaṇa -

Adverb -sampūrṇalakṣaṇam -sampūrṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria