Declension table of ?sampūrṇakumbha

Deva

MasculineSingularDualPlural
Nominativesampūrṇakumbhaḥ sampūrṇakumbhau sampūrṇakumbhāḥ
Vocativesampūrṇakumbha sampūrṇakumbhau sampūrṇakumbhāḥ
Accusativesampūrṇakumbham sampūrṇakumbhau sampūrṇakumbhān
Instrumentalsampūrṇakumbhena sampūrṇakumbhābhyām sampūrṇakumbhaiḥ sampūrṇakumbhebhiḥ
Dativesampūrṇakumbhāya sampūrṇakumbhābhyām sampūrṇakumbhebhyaḥ
Ablativesampūrṇakumbhāt sampūrṇakumbhābhyām sampūrṇakumbhebhyaḥ
Genitivesampūrṇakumbhasya sampūrṇakumbhayoḥ sampūrṇakumbhānām
Locativesampūrṇakumbhe sampūrṇakumbhayoḥ sampūrṇakumbheṣu

Compound sampūrṇakumbha -

Adverb -sampūrṇakumbham -sampūrṇakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria