Declension table of ?sampūrṇakāmā

Deva

FeminineSingularDualPlural
Nominativesampūrṇakāmā sampūrṇakāme sampūrṇakāmāḥ
Vocativesampūrṇakāme sampūrṇakāme sampūrṇakāmāḥ
Accusativesampūrṇakāmām sampūrṇakāme sampūrṇakāmāḥ
Instrumentalsampūrṇakāmayā sampūrṇakāmābhyām sampūrṇakāmābhiḥ
Dativesampūrṇakāmāyai sampūrṇakāmābhyām sampūrṇakāmābhyaḥ
Ablativesampūrṇakāmāyāḥ sampūrṇakāmābhyām sampūrṇakāmābhyaḥ
Genitivesampūrṇakāmāyāḥ sampūrṇakāmayoḥ sampūrṇakāmānām
Locativesampūrṇakāmāyām sampūrṇakāmayoḥ sampūrṇakāmāsu

Adverb -sampūrṇakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria