Declension table of ?sampūrṇakāma

Deva

MasculineSingularDualPlural
Nominativesampūrṇakāmaḥ sampūrṇakāmau sampūrṇakāmāḥ
Vocativesampūrṇakāma sampūrṇakāmau sampūrṇakāmāḥ
Accusativesampūrṇakāmam sampūrṇakāmau sampūrṇakāmān
Instrumentalsampūrṇakāmena sampūrṇakāmābhyām sampūrṇakāmaiḥ sampūrṇakāmebhiḥ
Dativesampūrṇakāmāya sampūrṇakāmābhyām sampūrṇakāmebhyaḥ
Ablativesampūrṇakāmāt sampūrṇakāmābhyām sampūrṇakāmebhyaḥ
Genitivesampūrṇakāmasya sampūrṇakāmayoḥ sampūrṇakāmānām
Locativesampūrṇakāme sampūrṇakāmayoḥ sampūrṇakāmeṣu

Compound sampūrṇakāma -

Adverb -sampūrṇakāmam -sampūrṇakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria