Declension table of ?sampūrṇakālīna

Deva

MasculineSingularDualPlural
Nominativesampūrṇakālīnaḥ sampūrṇakālīnau sampūrṇakālīnāḥ
Vocativesampūrṇakālīna sampūrṇakālīnau sampūrṇakālīnāḥ
Accusativesampūrṇakālīnam sampūrṇakālīnau sampūrṇakālīnān
Instrumentalsampūrṇakālīnena sampūrṇakālīnābhyām sampūrṇakālīnaiḥ sampūrṇakālīnebhiḥ
Dativesampūrṇakālīnāya sampūrṇakālīnābhyām sampūrṇakālīnebhyaḥ
Ablativesampūrṇakālīnāt sampūrṇakālīnābhyām sampūrṇakālīnebhyaḥ
Genitivesampūrṇakālīnasya sampūrṇakālīnayoḥ sampūrṇakālīnānām
Locativesampūrṇakālīne sampūrṇakālīnayoḥ sampūrṇakālīneṣu

Compound sampūrṇakālīna -

Adverb -sampūrṇakālīnam -sampūrṇakālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria