Declension table of ?sampūrṇāṅgā

Deva

FeminineSingularDualPlural
Nominativesampūrṇāṅgā sampūrṇāṅge sampūrṇāṅgāḥ
Vocativesampūrṇāṅge sampūrṇāṅge sampūrṇāṅgāḥ
Accusativesampūrṇāṅgām sampūrṇāṅge sampūrṇāṅgāḥ
Instrumentalsampūrṇāṅgayā sampūrṇāṅgābhyām sampūrṇāṅgābhiḥ
Dativesampūrṇāṅgāyai sampūrṇāṅgābhyām sampūrṇāṅgābhyaḥ
Ablativesampūrṇāṅgāyāḥ sampūrṇāṅgābhyām sampūrṇāṅgābhyaḥ
Genitivesampūrṇāṅgāyāḥ sampūrṇāṅgayoḥ sampūrṇāṅgānām
Locativesampūrṇāṅgāyām sampūrṇāṅgayoḥ sampūrṇāṅgāsu

Adverb -sampūrṇāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria