Declension table of ?sampūrṇāṅga

Deva

NeuterSingularDualPlural
Nominativesampūrṇāṅgam sampūrṇāṅge sampūrṇāṅgāni
Vocativesampūrṇāṅga sampūrṇāṅge sampūrṇāṅgāni
Accusativesampūrṇāṅgam sampūrṇāṅge sampūrṇāṅgāni
Instrumentalsampūrṇāṅgena sampūrṇāṅgābhyām sampūrṇāṅgaiḥ
Dativesampūrṇāṅgāya sampūrṇāṅgābhyām sampūrṇāṅgebhyaḥ
Ablativesampūrṇāṅgāt sampūrṇāṅgābhyām sampūrṇāṅgebhyaḥ
Genitivesampūrṇāṅgasya sampūrṇāṅgayoḥ sampūrṇāṅgānām
Locativesampūrṇāṅge sampūrṇāṅgayoḥ sampūrṇāṅgeṣu

Compound sampūrṇāṅga -

Adverb -sampūrṇāṅgam -sampūrṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria