Declension table of sampūjya

Deva

NeuterSingularDualPlural
Nominativesampūjyam sampūjye sampūjyāni
Vocativesampūjya sampūjye sampūjyāni
Accusativesampūjyam sampūjye sampūjyāni
Instrumentalsampūjyena sampūjyābhyām sampūjyaiḥ
Dativesampūjyāya sampūjyābhyām sampūjyebhyaḥ
Ablativesampūjyāt sampūjyābhyām sampūjyebhyaḥ
Genitivesampūjyasya sampūjyayoḥ sampūjyānām
Locativesampūjye sampūjyayoḥ sampūjyeṣu

Compound sampūjya -

Adverb -sampūjyam -sampūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria