Declension table of sampūjya

Deva

MasculineSingularDualPlural
Nominativesampūjyaḥ sampūjyau sampūjyāḥ
Vocativesampūjya sampūjyau sampūjyāḥ
Accusativesampūjyam sampūjyau sampūjyān
Instrumentalsampūjyena sampūjyābhyām sampūjyaiḥ sampūjyebhiḥ
Dativesampūjyāya sampūjyābhyām sampūjyebhyaḥ
Ablativesampūjyāt sampūjyābhyām sampūjyebhyaḥ
Genitivesampūjyasya sampūjyayoḥ sampūjyānām
Locativesampūjye sampūjyayoḥ sampūjyeṣu

Compound sampūjya -

Adverb -sampūjyam -sampūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria