Declension table of sampūjita

Deva

NeuterSingularDualPlural
Nominativesampūjitam sampūjite sampūjitāni
Vocativesampūjita sampūjite sampūjitāni
Accusativesampūjitam sampūjite sampūjitāni
Instrumentalsampūjitena sampūjitābhyām sampūjitaiḥ
Dativesampūjitāya sampūjitābhyām sampūjitebhyaḥ
Ablativesampūjitāt sampūjitābhyām sampūjitebhyaḥ
Genitivesampūjitasya sampūjitayoḥ sampūjitānām
Locativesampūjite sampūjitayoḥ sampūjiteṣu

Compound sampūjita -

Adverb -sampūjitam -sampūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria