Declension table of sampūjita

Deva

MasculineSingularDualPlural
Nominativesampūjitaḥ sampūjitau sampūjitāḥ
Vocativesampūjita sampūjitau sampūjitāḥ
Accusativesampūjitam sampūjitau sampūjitān
Instrumentalsampūjitena sampūjitābhyām sampūjitaiḥ sampūjitebhiḥ
Dativesampūjitāya sampūjitābhyām sampūjitebhyaḥ
Ablativesampūjitāt sampūjitābhyām sampūjitebhyaḥ
Genitivesampūjitasya sampūjitayoḥ sampūjitānām
Locativesampūjite sampūjitayoḥ sampūjiteṣu

Compound sampūjita -

Adverb -sampūjitam -sampūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria