Declension table of ?sampūjayitavyā

Deva

FeminineSingularDualPlural
Nominativesampūjayitavyā sampūjayitavye sampūjayitavyāḥ
Vocativesampūjayitavye sampūjayitavye sampūjayitavyāḥ
Accusativesampūjayitavyām sampūjayitavye sampūjayitavyāḥ
Instrumentalsampūjayitavyayā sampūjayitavyābhyām sampūjayitavyābhiḥ
Dativesampūjayitavyāyai sampūjayitavyābhyām sampūjayitavyābhyaḥ
Ablativesampūjayitavyāyāḥ sampūjayitavyābhyām sampūjayitavyābhyaḥ
Genitivesampūjayitavyāyāḥ sampūjayitavyayoḥ sampūjayitavyānām
Locativesampūjayitavyāyām sampūjayitavyayoḥ sampūjayitavyāsu

Adverb -sampūjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria