Declension table of sampūjayitavya

Deva

NeuterSingularDualPlural
Nominativesampūjayitavyam sampūjayitavye sampūjayitavyāni
Vocativesampūjayitavya sampūjayitavye sampūjayitavyāni
Accusativesampūjayitavyam sampūjayitavye sampūjayitavyāni
Instrumentalsampūjayitavyena sampūjayitavyābhyām sampūjayitavyaiḥ
Dativesampūjayitavyāya sampūjayitavyābhyām sampūjayitavyebhyaḥ
Ablativesampūjayitavyāt sampūjayitavyābhyām sampūjayitavyebhyaḥ
Genitivesampūjayitavyasya sampūjayitavyayoḥ sampūjayitavyānām
Locativesampūjayitavye sampūjayitavyayoḥ sampūjayitavyeṣu

Compound sampūjayitavya -

Adverb -sampūjayitavyam -sampūjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria