Declension table of sampūjanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampūjanīyam | sampūjanīye | sampūjanīyāni |
Vocative | sampūjanīya | sampūjanīye | sampūjanīyāni |
Accusative | sampūjanīyam | sampūjanīye | sampūjanīyāni |
Instrumental | sampūjanīyena | sampūjanīyābhyām | sampūjanīyaiḥ |
Dative | sampūjanīyāya | sampūjanīyābhyām | sampūjanīyebhyaḥ |
Ablative | sampūjanīyāt | sampūjanīyābhyām | sampūjanīyebhyaḥ |
Genitive | sampūjanīyasya | sampūjanīyayoḥ | sampūjanīyānām |
Locative | sampūjanīye | sampūjanīyayoḥ | sampūjanīyeṣu |