Declension table of sampūjanīya

Deva

NeuterSingularDualPlural
Nominativesampūjanīyam sampūjanīye sampūjanīyāni
Vocativesampūjanīya sampūjanīye sampūjanīyāni
Accusativesampūjanīyam sampūjanīye sampūjanīyāni
Instrumentalsampūjanīyena sampūjanīyābhyām sampūjanīyaiḥ
Dativesampūjanīyāya sampūjanīyābhyām sampūjanīyebhyaḥ
Ablativesampūjanīyāt sampūjanīyābhyām sampūjanīyebhyaḥ
Genitivesampūjanīyasya sampūjanīyayoḥ sampūjanīyānām
Locativesampūjanīye sampūjanīyayoḥ sampūjanīyeṣu

Compound sampūjanīya -

Adverb -sampūjanīyam -sampūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria