Declension table of ?sampūjanīya

Deva

MasculineSingularDualPlural
Nominativesampūjanīyaḥ sampūjanīyau sampūjanīyāḥ
Vocativesampūjanīya sampūjanīyau sampūjanīyāḥ
Accusativesampūjanīyam sampūjanīyau sampūjanīyān
Instrumentalsampūjanīyena sampūjanīyābhyām sampūjanīyaiḥ sampūjanīyebhiḥ
Dativesampūjanīyāya sampūjanīyābhyām sampūjanīyebhyaḥ
Ablativesampūjanīyāt sampūjanīyābhyām sampūjanīyebhyaḥ
Genitivesampūjanīyasya sampūjanīyayoḥ sampūjanīyānām
Locativesampūjanīye sampūjanīyayoḥ sampūjanīyeṣu

Compound sampūjanīya -

Adverb -sampūjanīyam -sampūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria