Declension table of sampūjaka

Deva

NeuterSingularDualPlural
Nominativesampūjakam sampūjake sampūjakāni
Vocativesampūjaka sampūjake sampūjakāni
Accusativesampūjakam sampūjake sampūjakāni
Instrumentalsampūjakena sampūjakābhyām sampūjakaiḥ
Dativesampūjakāya sampūjakābhyām sampūjakebhyaḥ
Ablativesampūjakāt sampūjakābhyām sampūjakebhyaḥ
Genitivesampūjakasya sampūjakayoḥ sampūjakānām
Locativesampūjake sampūjakayoḥ sampūjakeṣu

Compound sampūjaka -

Adverb -sampūjakam -sampūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria