Declension table of sampuṭikā

Deva

FeminineSingularDualPlural
Nominativesampuṭikā sampuṭike sampuṭikāḥ
Vocativesampuṭike sampuṭike sampuṭikāḥ
Accusativesampuṭikām sampuṭike sampuṭikāḥ
Instrumentalsampuṭikayā sampuṭikābhyām sampuṭikābhiḥ
Dativesampuṭikāyai sampuṭikābhyām sampuṭikābhyaḥ
Ablativesampuṭikāyāḥ sampuṭikābhyām sampuṭikābhyaḥ
Genitivesampuṭikāyāḥ sampuṭikayoḥ sampuṭikānām
Locativesampuṭikāyām sampuṭikayoḥ sampuṭikāsu

Adverb -sampuṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria