Declension table of ?sampuṭīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesampuṭīkaraṇam sampuṭīkaraṇe sampuṭīkaraṇāni
Vocativesampuṭīkaraṇa sampuṭīkaraṇe sampuṭīkaraṇāni
Accusativesampuṭīkaraṇam sampuṭīkaraṇe sampuṭīkaraṇāni
Instrumentalsampuṭīkaraṇena sampuṭīkaraṇābhyām sampuṭīkaraṇaiḥ
Dativesampuṭīkaraṇāya sampuṭīkaraṇābhyām sampuṭīkaraṇebhyaḥ
Ablativesampuṭīkaraṇāt sampuṭīkaraṇābhyām sampuṭīkaraṇebhyaḥ
Genitivesampuṭīkaraṇasya sampuṭīkaraṇayoḥ sampuṭīkaraṇānām
Locativesampuṭīkaraṇe sampuṭīkaraṇayoḥ sampuṭīkaraṇeṣu

Compound sampuṭīkaraṇa -

Adverb -sampuṭīkaraṇam -sampuṭīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria