Declension table of sampuṭa

Deva

MasculineSingularDualPlural
Nominativesampuṭaḥ sampuṭau sampuṭāḥ
Vocativesampuṭa sampuṭau sampuṭāḥ
Accusativesampuṭam sampuṭau sampuṭān
Instrumentalsampuṭena sampuṭābhyām sampuṭaiḥ sampuṭebhiḥ
Dativesampuṭāya sampuṭābhyām sampuṭebhyaḥ
Ablativesampuṭāt sampuṭābhyām sampuṭebhyaḥ
Genitivesampuṭasya sampuṭayoḥ sampuṭānām
Locativesampuṭe sampuṭayoḥ sampuṭeṣu

Compound sampuṭa -

Adverb -sampuṭam -sampuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria