Declension table of ?sampuṣka

Deva

MasculineSingularDualPlural
Nominativesampuṣkaḥ sampuṣkau sampuṣkāḥ
Vocativesampuṣka sampuṣkau sampuṣkāḥ
Accusativesampuṣkam sampuṣkau sampuṣkān
Instrumentalsampuṣkeṇa sampuṣkābhyām sampuṣkaiḥ sampuṣkebhiḥ
Dativesampuṣkāya sampuṣkābhyām sampuṣkebhyaḥ
Ablativesampuṣkāt sampuṣkābhyām sampuṣkebhyaḥ
Genitivesampuṣkasya sampuṣkayoḥ sampuṣkāṇām
Locativesampuṣke sampuṣkayoḥ sampuṣkeṣu

Compound sampuṣka -

Adverb -sampuṣkam -sampuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria