Declension table of ?sampuṣṭi

Deva

FeminineSingularDualPlural
Nominativesampuṣṭiḥ sampuṣṭī sampuṣṭayaḥ
Vocativesampuṣṭe sampuṣṭī sampuṣṭayaḥ
Accusativesampuṣṭim sampuṣṭī sampuṣṭīḥ
Instrumentalsampuṣṭyā sampuṣṭibhyām sampuṣṭibhiḥ
Dativesampuṣṭyai sampuṣṭaye sampuṣṭibhyām sampuṣṭibhyaḥ
Ablativesampuṣṭyāḥ sampuṣṭeḥ sampuṣṭibhyām sampuṣṭibhyaḥ
Genitivesampuṣṭyāḥ sampuṣṭeḥ sampuṣṭyoḥ sampuṣṭīnām
Locativesampuṣṭyām sampuṣṭau sampuṣṭyoḥ sampuṣṭiṣu

Compound sampuṣṭi -

Adverb -sampuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria