Declension table of ?samprokṣaṇavidhi

Deva

MasculineSingularDualPlural
Nominativesamprokṣaṇavidhiḥ samprokṣaṇavidhī samprokṣaṇavidhayaḥ
Vocativesamprokṣaṇavidhe samprokṣaṇavidhī samprokṣaṇavidhayaḥ
Accusativesamprokṣaṇavidhim samprokṣaṇavidhī samprokṣaṇavidhīn
Instrumentalsamprokṣaṇavidhinā samprokṣaṇavidhibhyām samprokṣaṇavidhibhiḥ
Dativesamprokṣaṇavidhaye samprokṣaṇavidhibhyām samprokṣaṇavidhibhyaḥ
Ablativesamprokṣaṇavidheḥ samprokṣaṇavidhibhyām samprokṣaṇavidhibhyaḥ
Genitivesamprokṣaṇavidheḥ samprokṣaṇavidhyoḥ samprokṣaṇavidhīnām
Locativesamprokṣaṇavidhau samprokṣaṇavidhyoḥ samprokṣaṇavidhiṣu

Compound samprokṣaṇavidhi -

Adverb -samprokṣaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria