Declension table of samprokṣaṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesamprokṣaṇasaṅgrahaḥ samprokṣaṇasaṅgrahau samprokṣaṇasaṅgrahāḥ
Vocativesamprokṣaṇasaṅgraha samprokṣaṇasaṅgrahau samprokṣaṇasaṅgrahāḥ
Accusativesamprokṣaṇasaṅgraham samprokṣaṇasaṅgrahau samprokṣaṇasaṅgrahān
Instrumentalsamprokṣaṇasaṅgraheṇa samprokṣaṇasaṅgrahābhyām samprokṣaṇasaṅgrahaiḥ
Dativesamprokṣaṇasaṅgrahāya samprokṣaṇasaṅgrahābhyām samprokṣaṇasaṅgrahebhyaḥ
Ablativesamprokṣaṇasaṅgrahāt samprokṣaṇasaṅgrahābhyām samprokṣaṇasaṅgrahebhyaḥ
Genitivesamprokṣaṇasaṅgrahasya samprokṣaṇasaṅgrahayoḥ samprokṣaṇasaṅgrahāṇām
Locativesamprokṣaṇasaṅgrahe samprokṣaṇasaṅgrahayoḥ samprokṣaṇasaṅgraheṣu

Compound samprokṣaṇasaṅgraha -

Adverb -samprokṣaṇasaṅgraham -samprokṣaṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria