Declension table of ?samprokṣaṇakrama

Deva

MasculineSingularDualPlural
Nominativesamprokṣaṇakramaḥ samprokṣaṇakramau samprokṣaṇakramāḥ
Vocativesamprokṣaṇakrama samprokṣaṇakramau samprokṣaṇakramāḥ
Accusativesamprokṣaṇakramam samprokṣaṇakramau samprokṣaṇakramān
Instrumentalsamprokṣaṇakrameṇa samprokṣaṇakramābhyām samprokṣaṇakramaiḥ samprokṣaṇakramebhiḥ
Dativesamprokṣaṇakramāya samprokṣaṇakramābhyām samprokṣaṇakramebhyaḥ
Ablativesamprokṣaṇakramāt samprokṣaṇakramābhyām samprokṣaṇakramebhyaḥ
Genitivesamprokṣaṇakramasya samprokṣaṇakramayoḥ samprokṣaṇakramāṇām
Locativesamprokṣaṇakrame samprokṣaṇakramayoḥ samprokṣaṇakrameṣu

Compound samprokṣaṇakrama -

Adverb -samprokṣaṇakramam -samprokṣaṇakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria