Declension table of ?sampriya

Deva

NeuterSingularDualPlural
Nominativesampriyam sampriye sampriyāṇi
Vocativesampriya sampriye sampriyāṇi
Accusativesampriyam sampriye sampriyāṇi
Instrumentalsampriyeṇa sampriyābhyām sampriyaiḥ
Dativesampriyāya sampriyābhyām sampriyebhyaḥ
Ablativesampriyāt sampriyābhyām sampriyebhyaḥ
Genitivesampriyasya sampriyayoḥ sampriyāṇām
Locativesampriye sampriyayoḥ sampriyeṣu

Compound sampriya -

Adverb -sampriyam -sampriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria