Declension table of ?sampriya

Deva

MasculineSingularDualPlural
Nominativesampriyaḥ sampriyau sampriyāḥ
Vocativesampriya sampriyau sampriyāḥ
Accusativesampriyam sampriyau sampriyān
Instrumentalsampriyeṇa sampriyābhyām sampriyaiḥ sampriyebhiḥ
Dativesampriyāya sampriyābhyām sampriyebhyaḥ
Ablativesampriyāt sampriyābhyām sampriyebhyaḥ
Genitivesampriyasya sampriyayoḥ sampriyāṇām
Locativesampriye sampriyayoḥ sampriyeṣu

Compound sampriya -

Adverb -sampriyam -sampriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria