Declension table of ?samprītimat

Deva

NeuterSingularDualPlural
Nominativesamprītimat samprītimantī samprītimatī samprītimanti
Vocativesamprītimat samprītimantī samprītimatī samprītimanti
Accusativesamprītimat samprītimantī samprītimatī samprītimanti
Instrumentalsamprītimatā samprītimadbhyām samprītimadbhiḥ
Dativesamprītimate samprītimadbhyām samprītimadbhyaḥ
Ablativesamprītimataḥ samprītimadbhyām samprītimadbhyaḥ
Genitivesamprītimataḥ samprītimatoḥ samprītimatām
Locativesamprītimati samprītimatoḥ samprītimatsu

Adverb -samprītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria