Declension table of samprītimatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprītimān | samprītimantau | samprītimantaḥ |
Vocative | samprītiman | samprītimantau | samprītimantaḥ |
Accusative | samprītimantam | samprītimantau | samprītimataḥ |
Instrumental | samprītimatā | samprītimadbhyām | samprītimadbhiḥ |
Dative | samprītimate | samprītimadbhyām | samprītimadbhyaḥ |
Ablative | samprītimataḥ | samprītimadbhyām | samprītimadbhyaḥ |
Genitive | samprītimataḥ | samprītimatoḥ | samprītimatām |
Locative | samprītimati | samprītimatoḥ | samprītimatsu |