Declension table of samprīti

Deva

FeminineSingularDualPlural
Nominativesamprītiḥ samprītī samprītayaḥ
Vocativesamprīte samprītī samprītayaḥ
Accusativesamprītim samprītī samprītīḥ
Instrumentalsamprītyā samprītibhyām samprītibhiḥ
Dativesamprītyai samprītaye samprītibhyām samprītibhyaḥ
Ablativesamprītyāḥ samprīteḥ samprītibhyām samprītibhyaḥ
Genitivesamprītyāḥ samprīteḥ samprītyoḥ samprītīnām
Locativesamprītyām samprītau samprītyoḥ samprītiṣu

Compound samprīti -

Adverb -samprīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria