Declension table of ?samprītamānasa

Deva

NeuterSingularDualPlural
Nominativesamprītamānasam samprītamānase samprītamānasāni
Vocativesamprītamānasa samprītamānase samprītamānasāni
Accusativesamprītamānasam samprītamānase samprītamānasāni
Instrumentalsamprītamānasena samprītamānasābhyām samprītamānasaiḥ
Dativesamprītamānasāya samprītamānasābhyām samprītamānasebhyaḥ
Ablativesamprītamānasāt samprītamānasābhyām samprītamānasebhyaḥ
Genitivesamprītamānasasya samprītamānasayoḥ samprītamānasānām
Locativesamprītamānase samprītamānasayoḥ samprītamānaseṣu

Compound samprītamānasa -

Adverb -samprītamānasam -samprītamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria