Declension table of samprītamānasaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprītamānasaḥ | samprītamānasau | samprītamānasāḥ |
Vocative | samprītamānasa | samprītamānasau | samprītamānasāḥ |
Accusative | samprītamānasam | samprītamānasau | samprītamānasān |
Instrumental | samprītamānasena | samprītamānasābhyām | samprītamānasaiḥ |
Dative | samprītamānasāya | samprītamānasābhyām | samprītamānasebhyaḥ |
Ablative | samprītamānasāt | samprītamānasābhyām | samprītamānasebhyaḥ |
Genitive | samprītamānasasya | samprītamānasayoḥ | samprītamānasānām |
Locative | samprītamānase | samprītamānasayoḥ | samprītamānaseṣu |