Declension table of samprīṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprīṇitā | samprīṇite | samprīṇitāḥ |
Vocative | samprīṇite | samprīṇite | samprīṇitāḥ |
Accusative | samprīṇitām | samprīṇite | samprīṇitāḥ |
Instrumental | samprīṇitayā | samprīṇitābhyām | samprīṇitābhiḥ |
Dative | samprīṇitāyai | samprīṇitābhyām | samprīṇitābhyaḥ |
Ablative | samprīṇitāyāḥ | samprīṇitābhyām | samprīṇitābhyaḥ |
Genitive | samprīṇitāyāḥ | samprīṇitayoḥ | samprīṇitānām |
Locative | samprīṇitāyām | samprīṇitayoḥ | samprīṇitāsu |