Declension table of ?samprīṇitā

Deva

FeminineSingularDualPlural
Nominativesamprīṇitā samprīṇite samprīṇitāḥ
Vocativesamprīṇite samprīṇite samprīṇitāḥ
Accusativesamprīṇitām samprīṇite samprīṇitāḥ
Instrumentalsamprīṇitayā samprīṇitābhyām samprīṇitābhiḥ
Dativesamprīṇitāyai samprīṇitābhyām samprīṇitābhyaḥ
Ablativesamprīṇitāyāḥ samprīṇitābhyām samprīṇitābhyaḥ
Genitivesamprīṇitāyāḥ samprīṇitayoḥ samprīṇitānām
Locativesamprīṇitāyām samprīṇitayoḥ samprīṇitāsu

Adverb -samprīṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria